A 423-14 Yoginīdaśā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 423/14
Title: Yoginīdaśā
Dimensions: 20.5 x 7.6 cm x 12 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1007
Remarks:


Reel No. A 423-14 Inventory No. 83382

Title Yoginīdaśā

Subject Jyautiṣa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 20.5 x 7.6 cm

Folios 12

Lines per Folio 5

Foliation figures on the verso; in the upper left-hand margin under the margina title camatkāla. and in the lower right-hand margin under the marginal title yoginī

Scribe Kīrtinārāyaṇadaivajña

Date of Copying NS 920

Place of Deposit NAK

Accession No. 4/1007

Manuscript Features

On the exp. 2 is written yogiīdaśā. This text is supposed to be assigned to the Camatkāracintāmaṇī.

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ || ||

dravyāmbarāṇāṃ sukhabhāvamartyo,

mānyo nareśasya ca kīrttiyuktaḥ |

(2) aśvadvidantadikalatrayuktaḥ (!)

cet (!) maṃgalāmagalamadhyagā syāt || 1 ||

pratāpanalenaiva (3) dūrī bhavaṃti,

pratisyarddano rājamānyatvam atra |

dhanaprāpti ratrāmbarāṇā (!) sukhaṃ syād,

yadā maṃ(4)galāmadhyagā piṃgalā cet || 2 || (fol. 1v1–4)

End

mahārogapīḍā (!) netrenāsākṣikarṇṇe,

tathā pādamūle kaṭiguhyakādau |

dha(3)ne hānikṛd vāhane nāśakarttā, (!)

bhavec chaṃkaṭāpākagā colkikā cet || 63 ||

bhaven mahaujā nṛpa(4)kāryyakarttā, (!)

vārttāvidhośāstrakalāsu dakṣaḥ |

anekamaitrī priyadarśanaṃ cet,

siddhādaśāśaṃka(5)ṭapākagā (!) syāt || 64 || (fol. 12r2–5)

Colophon

iti śrīśivaśivo, saṃvāde śrisadāśivokta yoginīdaśā samāptaṃ (!) ||

  1. yādiśaṃ (!) likhitaṃ śāstaṃ (!) …

na (2) dīyate || ||

bhaganapṛṣṭa…

(3) putravat pratipārayet (!) || ||

samvat 920 māghamāse śuklapakṣe || dvitīyā(4)paratṛtīyāyāṃn tithau || śatabhiṣānakṣatre || valiyānayoge (!) || somavāsare || thva kuhnu (5) iti sa(‥)yā daivajñakīrttinārāyanana, coya dhunakā juro || śubham astu || ❁ || (fol. 12r5–12v5)

Microfilm Details

Reel No. A 423/14

Date of Filming 09-08-1972

Exposures 15

Used Copy Kathmandu

Type of Film positive

Remarks text begins from the exp. 3,

Catalogued by JU/MS

Date 22-05-2006

Bibliography