A 423-14 Yoginīdaśā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 423/14
Title: Yoginīdaśā
Dimensions: 20.5 x 7.6 cm x 12 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1007
Remarks:
Reel No. A 423-14 Inventory No. 83382
Title Yoginīdaśā
Subject Jyautiṣa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material paper
State complete
Size 20.5 x 7.6 cm
Folios 12
Lines per Folio 5
Foliation figures on the verso; in the upper left-hand margin under the margina title camatkāla. and in the lower right-hand margin under the marginal title yoginī
Scribe Kīrtinārāyaṇadaivajña
Date of Copying NS 920
Place of Deposit NAK
Accession No. 4/1007
Manuscript Features
On the exp. 2 is written yogiīdaśā. This text is supposed to be assigned to the Camatkāracintāmaṇī.
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ || ||
dravyāmbarāṇāṃ sukhabhāvamartyo,
mānyo nareśasya ca kīrttiyuktaḥ |
(2) aśvadvidantadikalatrayuktaḥ (!)
cet (!) maṃgalāmagalamadhyagā syāt || 1 ||
pratāpanalenaiva (3) dūrī bhavaṃti,
pratisyarddano rājamānyatvam atra |
dhanaprāpti ratrāmbarāṇā (!) sukhaṃ syād,
yadā maṃ(4)galāmadhyagā piṃgalā cet || 2 || (fol. 1v1–4)
End
mahārogapīḍā (!) netrenāsākṣikarṇṇe,
tathā pādamūle kaṭiguhyakādau |
dha(3)ne hānikṛd vāhane nāśakarttā, (!)
bhavec chaṃkaṭāpākagā colkikā cet || 63 ||
bhaven mahaujā nṛpa(4)kāryyakarttā, (!)
vārttāvidhośāstrakalāsu dakṣaḥ |
anekamaitrī priyadarśanaṃ cet,
siddhādaśāśaṃka(5)ṭapākagā (!) syāt || 64 || (fol. 12r2–5)
Colophon
iti śrīśivaśivo, saṃvāde śrisadāśivokta yoginīdaśā samāptaṃ (!) ||
- yādiśaṃ (!) likhitaṃ śāstaṃ (!) …
na (2) dīyate || ||
bhaganapṛṣṭa…
(3) putravat pratipārayet (!) || ||
samvat 920 māghamāse śuklapakṣe || dvitīyā(4)paratṛtīyāyāṃn tithau || śatabhiṣānakṣatre || valiyānayoge (!) || somavāsare || thva kuhnu (5) iti sa(‥)yā daivajñakīrttinārāyanana, coya dhunakā juro || śubham astu || ❁ || (fol. 12r5–12v5)
Microfilm Details
Reel No. A 423/14
Date of Filming 09-08-1972
Exposures 15
Used Copy Kathmandu
Type of Film positive
Remarks text begins from the exp. 3,
Catalogued by JU/MS
Date 22-05-2006
Bibliography